Sayalay's Dhamma book

長年、当ブログにおいて逐次公開しましたテーラワーダ系仏教書翻訳文は、<菩提樹文庫>にてPDF版として、正式に公開されています。<菩提樹文庫>WEBをご閲覧下さい。

2019-05-12から1日間の記事一覧

翻訳『禅修指南』9-13

<Idaṃ me puññaṃ nibānassa paccayo hotu> 《因を追尋する方法》 Paccayasamupanne hi apariggahite paccauāpariggaho na sakkā hoti kāuṁ。 Tasmā dhammaṭṭihiñāṇaggahaṇeva tassa hetubhūtaṁ pubbe siddaṁ nāmarūpavavatthānañāṇaṁ vuttameva hatīti ved…

翻訳『禅修指南』9-12

<Idaṃ me puññaṃ nibānassa paccayo hotu> 《神通と観禅》 (Abhiññā & Vipassanā) ある種の人々は、宿住随念智(pubbenivāsānussati abhiññā)でもって、過去世を知る事を受け入れるし、 また、天眼通(dibba cakkhu)の未来分智(anāgataṁsañāṇa)でも…

翻訳『禅修指南』9-11(175/520)

<Idaṃ me puññaṃ nibānassa paccayo hotu> 《縁摂受智の体験》 (Paccaya Pariggaha Ñāṇa) Vipassakena pana kammantarañca vipākantarañca ekadesato jānitabbaṁ (《清浄道論》)。 Ekadesato jānitabbaṁ anavasesato jānituṁ na sakkā avisayattā. Sab…

翻訳『禅修指南』9-10

<Idaṃ me puññaṃ nibānassa paccayo hotu> 《推理と自らの体験》 (anumāna & paccakkha) ’Ayaṁ lokiyo ayaṁ lokuttaro’ti ariyaṁ aṭṭhaṅgikam maggaṁ yathābhūtam na pajānāti ajānanto lokiyamagge abhinivisitvā lokuttaraṁnibbattetuṁ na sakkāti. …

翻訳『禅修指南』9-9

<Idaṃ me puññaṃ nibānassa paccayo hotu> 《行と業有》 (saṅkhāra & kamma bhava) 1、布施する前(布施業を造(ナ、以下同様)す前)に生起した所の前思(pubba cetanā)は、行である。 施物を受者の手の中に布施した時に生起するのは、立思(patittha…