Sayalay's Dhamma book

長年、当ブログにおいて逐次公開しましたテーラワーダ系仏教書翻訳文は、<菩提樹文庫>にてPDF版として、正式に公開されています。<菩提樹文庫>WEBをご閲覧下さい。

「テーラワーダ仏教在家居士帰依戒律ハンドブック」1-11

       <Idaṃ me puññaṃ nibānassa paccayo hotu> 

三、布薩九支戒

(Navaṅga-uposathasīla)

Ahaṃ,bhante,

tisaraṇena saha 

navaṅga samannāgataṃ uposthasīlaṃ 

dhammaṃ yācāmi,

anuggahaṃ katvā sīlaṃ 

detha me, bhante.

(尊者、私は三帰依と九支を備えた布薩の法を求めます。

尊者、私を受け入れて頂き、その後に私に戒を授けて下さい!)

Dutiyam'pi, 

ahaṃ,bhante,

tisaraṇena saha 

navaṅga samannāgataṃ uposthasīlaṃ 

dhammaṃ yācāmi,

anuggahaṃ katvā sīlaṃ 

detha me, bhante.

(尊者、私は再度、三帰依と九支を備えた布薩の法を求めます。

尊者、私を受け入れて頂き、その後に私に戒を授けて下さい!)

Tatiyam'pi, 

ahaṃ,bhante,

tisaraṇena saha 

navaṅga samannāgataṃ uposthasīlaṃ 

dhammaṃ yācāmi,

anuggahaṃ katvā sīlaṃ 

detha me, 

bhante.

(尊者、私は三度、三帰依と九支を備えた布薩の法を求めます。

尊者、私を受け入れて頂き、その後に私に戒を授けて下さい!)

比丘:Yamahaṃ vadāmi taṃ vadehi(vadetha).

(私が念ずるので、あなた(あなた方)はついて念じなさい)

受戒者:Āma, bhante.

(はい、尊者)

vadeha(あなたは言う)  vadetha(あなた方は言う)

 

三帰依<1-5>既出につき省略

 

九戒(<1-10>の八戒に、9項目を追加)

9、Mettāsahagatena cetasā 

sabbapāṇabhūtesu pharitvā 

viharaṇaṃ samādiyāmi.

(私は慈しみを備えた心をば、一切の衆生に遍満させながら、共に住する事を受持します)

 

発願と回向(<1-8>既出につき省略) 

 

<付録>

Sabbapāssa akaraṇaṃ 

kusalassa upasampadā.

Sacittapariyodapanaṃ,

etaṃ buddhāna sāsanaṃ.

(一切悪莫作、具足於諸善、

清浄其自心、此是諸仏教)《法句経》183   

(1-12につづく)

     <Mama puññabhāgaṃ sabbasattānaṃ bhājemi>

(+ )(= )訳者。句読点等原文ママ。★誤字脱字を発見された方は、

<菩提樹文庫>までお知らせ下さい。ご協力、よろしくお願いいたします。

<原題「南伝仏教在家居士須知」改題「テーラワーダ仏教在家居士帰依戒律

ハンドブック」中国語版→日本語訳出翻訳文責 Pañña-adhika Sayalay>