Sayalay's Dhamma book

長年、当ブログにおいて逐次公開しましたテーラワーダ系仏教書翻訳文は、<菩提樹文庫>にてPDF版として、正式に公開されています。<菩提樹文庫>WEBをご閲覧下さい。

翻訳『禅修指南』10-5

<Idaṃ me puññaṃ nibānassa paccayo hotu>

Tattha katame avijjāpaccayā

saṅkhārā?

Puññābhisaṅkhāro apuññābhisaṅkharo āneñjābhisaṅkhāro、

kāyasaṅkhāro vacīsaṅkhāro 

cittqasaṅkhāro.

Tatta katamo puññābhisaṅkhāro?

Kusalā cetanā kāmāvacarā 

rūpāvacarā dānamayā 

sīlamayā bhāvanāmayā.

Ayaṁ viccati puññābhisaṅkhāro.

Tattha katamo  apuññābhisaṅkhāro?

Akusalā cetanā kāmāvacarā.

Ayaṁ vuccati apuññābhisaṅkhāro.

Tattha katamo āneñjābhisaṅkhāro?

Kusalā cetanā arūpāvacarā. 

Ayaṁ vuccati āneñjābhisaṅkhāro.

Tattha katamo kāyasaṅkhāro?

Kāyasañcetanā kāyasaṅkhāro、

vacīsañcetanā vacīsaṅkhāro;

manosañcetanā cittasaṅkhāro.

Ime vuccanti avijjāpaccayā 

saṅkhārā.

上に述べた、無明の縁によりて、生起した所の行とは何か?

それは:

ⅰ、puññābhisaṅkhāra=福行、善行。

ⅱ、apuññābhisaṅkhāra=非福行、不善行。

ⅲ、āneñjābhisaṅkhāroā=不動行。

ⅳ、kāyasaṅkhāra=身行。

ⅴ、vacīsaṅkhāra=語行。

ⅵ、cittasaṅkhāra=意行。

(10-6につづく)

<Mama puññabhāgaṃ sabbasattānaṃ bhājemi>

(+ )(= )訳者。句読点等原文ママ。★誤字脱字を発見された方は<菩提樹文庫>までお知らせ下さい。http://bodaijubunko.sakura.ne.jp/index.html

<本雅難陀尊者(Ven. U Puññānanda)著 『禅修指南』Meditation Guide 第二版  中国語→日本語 翻訳文責 Pañña-adhika Sayalay>