Sayalay's Dhamma book

長年、当ブログにおいて逐次公開しましたテーラワーダ系仏教書翻訳文は、<菩提樹文庫>にてPDF版として、正式に公開されています。<菩提樹文庫>WEBをご閲覧下さい。

翻訳『禅修指南』10-8

<Idaṃ me puññaṃ nibānassa paccayo hotu>

(6)Tattha katamo 

sāḷāyatanapaccayā  phasso?

Cakkhusamphasso 

sotasamphasso ghānasamphasso

jivhāsamphasso kāyasamphasso manosamphasso.

Ayaṁ vuccati sāḷāyatanapaccayā  phasso.

上に述べたパーリ経典の文中、六処によって引き起こされる所の触とは何か?

六処によって引き起こされる六触とは:

ⅰ、眼触(cakkhusamphassa)

ⅱ、耳触(sotasamphassa)

ⅲ、鼻触(ghānasamphassa)

ⅳ、舌触(jivhāsamphassa)

ⅴ、身触(kāyasamphassa)

ⅵ、意触(manosamphassa)

(7)Tattha katamā 

phassapaccayā 

vedanā?

Cakkhusamphassajā vedanā、sotasamphassajā vedanā、

ghānasamphassajā vedanā、jivhāsamphassajā vedanā、

kāysamphassajā vedanā、manosamphassaajā vedanā、

Ayaṁ vuccati phassapaccayā vedanā.

上に述べたパーリ経典の文中、触によって引き起こされる受とは何か?

触によって引き起こされる、六種類の受とは:

ⅰ、cakkhusamphassajā vedanā 

= 眼触によって受生ず。

ⅱ、sotasamphassajā vedanā 

= 耳触によって受生ず。

ⅲ、ghānasamphassajā vedanā

=鼻触によって受生ず。

ⅳ、jivhāsamphassajā vedanā

=舌触によって受生ず。

ⅴ、kāyasamphassajā vedanā

=身触によって受生ず。

ⅵ、manosmphassajā vedanā

=意触によって受生ず。

(10-9につづく)

<Mama puññabhāgaṃ sabbasattānaṃ bhājemi>  

(+ )(= )訳者。句読点等原文ママ。★誤字脱字を発見された方は<菩提樹文庫>までお知らせ下さい。http://bodaijyubunko.sakura.ne.jp/index.html

<本雅難陀尊者(Ven. U Puññānanda)著 『禅修指南』Meditation Guide 第二版  中国語→日本語 翻訳文責 Pañña-adhika Sayalay>