Sayalay's Dhamma book

長年、当ブログにおいて逐次公開しましたテーラワーダ系仏教書翻訳文は、<菩提樹文庫>にてPDF版として、正式に公開されています。<菩提樹文庫>WEBをご閲覧下さい。

★『教海覚舟』〉〈教えの海悟りの舟〉(45-2)(私家版)

“Idha, mahārāja, samanadussīlo buddhe sagāravo hoti, dhamme sagāravo hoti, sagāravo hoti, sabrahmacārīsu sagāravo hoti, uddesaparipucchāya vāyamati, savanabahulo hoti, bhinnasilopi,  mahārāja, dussīlo parisagato ākappam ugattapeti, garahabhayā kāyikam vācasikam rakkhati, padhānābhimukkañcassa hoti cittam, bhikkhusāmaññam upagato hoti. Karontopi, mahārāja, samanadussīlo pāpam paticchannam ācarati.    Yathā, mahārāja, itthī sapatikā nilīyitvā rahasseneva pāpamācsrati, evameva kho, mahārāja, karontopi samanadussīlo pāpam patichannam ācarati. Ime kho, mahārāja, dasa gunā samanadssīlassa gihidussīlato visesena atirekā.“(注1)